Declension table of ?stanyamāna

Deva

MasculineSingularDualPlural
Nominativestanyamānaḥ stanyamānau stanyamānāḥ
Vocativestanyamāna stanyamānau stanyamānāḥ
Accusativestanyamānam stanyamānau stanyamānān
Instrumentalstanyamānena stanyamānābhyām stanyamānaiḥ stanyamānebhiḥ
Dativestanyamānāya stanyamānābhyām stanyamānebhyaḥ
Ablativestanyamānāt stanyamānābhyām stanyamānebhyaḥ
Genitivestanyamānasya stanyamānayoḥ stanyamānānām
Locativestanyamāne stanyamānayoḥ stanyamāneṣu

Compound stanyamāna -

Adverb -stanyamānam -stanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria