Declension table of ?stanitavya

Deva

NeuterSingularDualPlural
Nominativestanitavyam stanitavye stanitavyāni
Vocativestanitavya stanitavye stanitavyāni
Accusativestanitavyam stanitavye stanitavyāni
Instrumentalstanitavyena stanitavyābhyām stanitavyaiḥ
Dativestanitavyāya stanitavyābhyām stanitavyebhyaḥ
Ablativestanitavyāt stanitavyābhyām stanitavyebhyaḥ
Genitivestanitavyasya stanitavyayoḥ stanitavyānām
Locativestanitavye stanitavyayoḥ stanitavyeṣu

Compound stanitavya -

Adverb -stanitavyam -stanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria