सुबन्तावली ?स्तनितविमुख

Roma

पुमान्एकद्विबहु
प्रथमास्तनितविमुखः स्तनितविमुखौ स्तनितविमुखाः
सम्बोधनम्स्तनितविमुख स्तनितविमुखौ स्तनितविमुखाः
द्वितीयास्तनितविमुखम् स्तनितविमुखौ स्तनितविमुखान्
तृतीयास्तनितविमुखेन स्तनितविमुखाभ्याम् स्तनितविमुखैः स्तनितविमुखेभिः
चतुर्थीस्तनितविमुखाय स्तनितविमुखाभ्याम् स्तनितविमुखेभ्यः
पञ्चमीस्तनितविमुखात् स्तनितविमुखाभ्याम् स्तनितविमुखेभ्यः
षष्ठीस्तनितविमुखस्य स्तनितविमुखयोः स्तनितविमुखानाम्
सप्तमीस्तनितविमुखे स्तनितविमुखयोः स्तनितविमुखेषु

समास स्तनितविमुख

अव्यय ॰स्तनितविमुखम् ॰स्तनितविमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria