Declension table of ?stanitā

Deva

FeminineSingularDualPlural
Nominativestanitā stanite stanitāḥ
Vocativestanite stanite stanitāḥ
Accusativestanitām stanite stanitāḥ
Instrumentalstanitayā stanitābhyām stanitābhiḥ
Dativestanitāyai stanitābhyām stanitābhyaḥ
Ablativestanitāyāḥ stanitābhyām stanitābhyaḥ
Genitivestanitāyāḥ stanitayoḥ stanitānām
Locativestanitāyām stanitayoḥ stanitāsu

Adverb -stanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria