Declension table of stanita

Deva

MasculineSingularDualPlural
Nominativestanitaḥ stanitau stanitāḥ
Vocativestanita stanitau stanitāḥ
Accusativestanitam stanitau stanitān
Instrumentalstanitena stanitābhyām stanitaiḥ stanitebhiḥ
Dativestanitāya stanitābhyām stanitebhyaḥ
Ablativestanitāt stanitābhyām stanitebhyaḥ
Genitivestanitasya stanitayoḥ stanitānām
Locativestanite stanitayoḥ staniteṣu

Compound stanita -

Adverb -stanitam -stanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria