सुबन्तावली ?स्तनयित्नुवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तनयित्नुवत् स्तनयित्नुवन्ती स्तनयित्नुवती स्तनयित्नुवन्ति
सम्बोधनम्स्तनयित्नुवत् स्तनयित्नुवन्ती स्तनयित्नुवती स्तनयित्नुवन्ति
द्वितीयास्तनयित्नुवत् स्तनयित्नुवन्ती स्तनयित्नुवती स्तनयित्नुवन्ति
तृतीयास्तनयित्नुवता स्तनयित्नुवद्भ्याम् स्तनयित्नुवद्भिः
चतुर्थीस्तनयित्नुवते स्तनयित्नुवद्भ्याम् स्तनयित्नुवद्भ्यः
पञ्चमीस्तनयित्नुवतः स्तनयित्नुवद्भ्याम् स्तनयित्नुवद्भ्यः
षष्ठीस्तनयित्नुवतः स्तनयित्नुवतोः स्तनयित्नुवताम्
सप्तमीस्तनयित्नुवति स्तनयित्नुवतोः स्तनयित्नुवत्सु

अव्यय ॰स्तनयित्नुवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria