Declension table of stanayitnu

Deva

NeuterSingularDualPlural
Nominativestanayitnu stanayitnunī stanayitnūni
Vocativestanayitnu stanayitnunī stanayitnūni
Accusativestanayitnu stanayitnunī stanayitnūni
Instrumentalstanayitnunā stanayitnubhyām stanayitnubhiḥ
Dativestanayitnune stanayitnubhyām stanayitnubhyaḥ
Ablativestanayitnunaḥ stanayitnubhyām stanayitnubhyaḥ
Genitivestanayitnunaḥ stanayitnunoḥ stanayitnūnām
Locativestanayitnuni stanayitnunoḥ stanayitnuṣu

Compound stanayitnu -

Adverb -stanayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria