Declension table of ?stanayitavya

Deva

MasculineSingularDualPlural
Nominativestanayitavyaḥ stanayitavyau stanayitavyāḥ
Vocativestanayitavya stanayitavyau stanayitavyāḥ
Accusativestanayitavyam stanayitavyau stanayitavyān
Instrumentalstanayitavyena stanayitavyābhyām stanayitavyaiḥ stanayitavyebhiḥ
Dativestanayitavyāya stanayitavyābhyām stanayitavyebhyaḥ
Ablativestanayitavyāt stanayitavyābhyām stanayitavyebhyaḥ
Genitivestanayitavyasya stanayitavyayoḥ stanayitavyānām
Locativestanayitavye stanayitavyayoḥ stanayitavyeṣu

Compound stanayitavya -

Adverb -stanayitavyam -stanayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria