Declension table of ?stanayiṣyat

Deva

NeuterSingularDualPlural
Nominativestanayiṣyat stanayiṣyantī stanayiṣyatī stanayiṣyanti
Vocativestanayiṣyat stanayiṣyantī stanayiṣyatī stanayiṣyanti
Accusativestanayiṣyat stanayiṣyantī stanayiṣyatī stanayiṣyanti
Instrumentalstanayiṣyatā stanayiṣyadbhyām stanayiṣyadbhiḥ
Dativestanayiṣyate stanayiṣyadbhyām stanayiṣyadbhyaḥ
Ablativestanayiṣyataḥ stanayiṣyadbhyām stanayiṣyadbhyaḥ
Genitivestanayiṣyataḥ stanayiṣyatoḥ stanayiṣyatām
Locativestanayiṣyati stanayiṣyatoḥ stanayiṣyatsu

Adverb -stanayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria