Declension table of ?stanayiṣyantī

Deva

FeminineSingularDualPlural
Nominativestanayiṣyantī stanayiṣyantyau stanayiṣyantyaḥ
Vocativestanayiṣyanti stanayiṣyantyau stanayiṣyantyaḥ
Accusativestanayiṣyantīm stanayiṣyantyau stanayiṣyantīḥ
Instrumentalstanayiṣyantyā stanayiṣyantībhyām stanayiṣyantībhiḥ
Dativestanayiṣyantyai stanayiṣyantībhyām stanayiṣyantībhyaḥ
Ablativestanayiṣyantyāḥ stanayiṣyantībhyām stanayiṣyantībhyaḥ
Genitivestanayiṣyantyāḥ stanayiṣyantyoḥ stanayiṣyantīnām
Locativestanayiṣyantyām stanayiṣyantyoḥ stanayiṣyantīṣu

Compound stanayiṣyanti - stanayiṣyantī -

Adverb -stanayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria