Declension table of ?stanayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestanayiṣyamāṇā stanayiṣyamāṇe stanayiṣyamāṇāḥ
Vocativestanayiṣyamāṇe stanayiṣyamāṇe stanayiṣyamāṇāḥ
Accusativestanayiṣyamāṇām stanayiṣyamāṇe stanayiṣyamāṇāḥ
Instrumentalstanayiṣyamāṇayā stanayiṣyamāṇābhyām stanayiṣyamāṇābhiḥ
Dativestanayiṣyamāṇāyai stanayiṣyamāṇābhyām stanayiṣyamāṇābhyaḥ
Ablativestanayiṣyamāṇāyāḥ stanayiṣyamāṇābhyām stanayiṣyamāṇābhyaḥ
Genitivestanayiṣyamāṇāyāḥ stanayiṣyamāṇayoḥ stanayiṣyamāṇānām
Locativestanayiṣyamāṇāyām stanayiṣyamāṇayoḥ stanayiṣyamāṇāsu

Adverb -stanayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria