Declension table of ?stanayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestanayiṣyamāṇam stanayiṣyamāṇe stanayiṣyamāṇāni
Vocativestanayiṣyamāṇa stanayiṣyamāṇe stanayiṣyamāṇāni
Accusativestanayiṣyamāṇam stanayiṣyamāṇe stanayiṣyamāṇāni
Instrumentalstanayiṣyamāṇena stanayiṣyamāṇābhyām stanayiṣyamāṇaiḥ
Dativestanayiṣyamāṇāya stanayiṣyamāṇābhyām stanayiṣyamāṇebhyaḥ
Ablativestanayiṣyamāṇāt stanayiṣyamāṇābhyām stanayiṣyamāṇebhyaḥ
Genitivestanayiṣyamāṇasya stanayiṣyamāṇayoḥ stanayiṣyamāṇānām
Locativestanayiṣyamāṇe stanayiṣyamāṇayoḥ stanayiṣyamāṇeṣu

Compound stanayiṣyamāṇa -

Adverb -stanayiṣyamāṇam -stanayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria