Declension table of ?stanayamāna

Deva

NeuterSingularDualPlural
Nominativestanayamānam stanayamāne stanayamānāni
Vocativestanayamāna stanayamāne stanayamānāni
Accusativestanayamānam stanayamāne stanayamānāni
Instrumentalstanayamānena stanayamānābhyām stanayamānaiḥ
Dativestanayamānāya stanayamānābhyām stanayamānebhyaḥ
Ablativestanayamānāt stanayamānābhyām stanayamānebhyaḥ
Genitivestanayamānasya stanayamānayoḥ stanayamānānām
Locativestanayamāne stanayamānayoḥ stanayamāneṣu

Compound stanayamāna -

Adverb -stanayamānam -stanayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria