Declension table of ?stanayamāna

Deva

MasculineSingularDualPlural
Nominativestanayamānaḥ stanayamānau stanayamānāḥ
Vocativestanayamāna stanayamānau stanayamānāḥ
Accusativestanayamānam stanayamānau stanayamānān
Instrumentalstanayamānena stanayamānābhyām stanayamānaiḥ stanayamānebhiḥ
Dativestanayamānāya stanayamānābhyām stanayamānebhyaḥ
Ablativestanayamānāt stanayamānābhyām stanayamānebhyaḥ
Genitivestanayamānasya stanayamānayoḥ stanayamānānām
Locativestanayamāne stanayamānayoḥ stanayamāneṣu

Compound stanayamāna -

Adverb -stanayamānam -stanayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria