सुबन्तावली ?स्तनवेपथु

Roma

पुमान्एकद्विबहु
प्रथमास्तनवेपथुः स्तनवेपथू स्तनवेपथवः
सम्बोधनम्स्तनवेपथो स्तनवेपथू स्तनवेपथवः
द्वितीयास्तनवेपथुम् स्तनवेपथू स्तनवेपथून्
तृतीयास्तनवेपथुना स्तनवेपथुभ्याम् स्तनवेपथुभिः
चतुर्थीस्तनवेपथवे स्तनवेपथुभ्याम् स्तनवेपथुभ्यः
पञ्चमीस्तनवेपथोः स्तनवेपथुभ्याम् स्तनवेपथुभ्यः
षष्ठीस्तनवेपथोः स्तनवेपथ्वोः स्तनवेपथूनाम्
सप्तमीस्तनवेपथौ स्तनवेपथ्वोः स्तनवेपथुषु

समास स्तनवेपथु

अव्यय ॰स्तनवेपथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria