Declension table of stanavṛnta

Deva

NeuterSingularDualPlural
Nominativestanavṛntam stanavṛnte stanavṛntāni
Vocativestanavṛnta stanavṛnte stanavṛntāni
Accusativestanavṛntam stanavṛnte stanavṛntāni
Instrumentalstanavṛntena stanavṛntābhyām stanavṛntaiḥ
Dativestanavṛntāya stanavṛntābhyām stanavṛntebhyaḥ
Ablativestanavṛntāt stanavṛntābhyām stanavṛntebhyaḥ
Genitivestanavṛntasya stanavṛntayoḥ stanavṛntānām
Locativestanavṛnte stanavṛntayoḥ stanavṛnteṣu

Compound stanavṛnta -

Adverb -stanavṛntam -stanavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria