सुबन्तावली ?स्तनथ

Roma

पुमान्एकद्विबहु
प्रथमास्तनथः स्तनथौ स्तनथाः
सम्बोधनम्स्तनथ स्तनथौ स्तनथाः
द्वितीयास्तनथम् स्तनथौ स्तनथान्
तृतीयास्तनथेन स्तनथाभ्याम् स्तनथैः स्तनथेभिः
चतुर्थीस्तनथाय स्तनथाभ्याम् स्तनथेभ्यः
पञ्चमीस्तनथात् स्तनथाभ्याम् स्तनथेभ्यः
षष्ठीस्तनथस्य स्तनथयोः स्तनथानाम्
सप्तमीस्तनथे स्तनथयोः स्तनथेषु

समास स्तनथ

अव्यय ॰स्तनथम् ॰स्तनथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria