सुबन्तावली ?स्तनत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तनत् स्तनन्ती स्तनती स्तनन्ति
सम्बोधनम्स्तनत् स्तनन्ती स्तनती स्तनन्ति
द्वितीयास्तनत् स्तनन्ती स्तनती स्तनन्ति
तृतीयास्तनता स्तनद्भ्याम् स्तनद्भिः
चतुर्थीस्तनते स्तनद्भ्याम् स्तनद्भ्यः
पञ्चमीस्तनतः स्तनद्भ्याम् स्तनद्भ्यः
षष्ठीस्तनतः स्तनतोः स्तनताम्
सप्तमीस्तनति स्तनतोः स्तनत्सु

अव्यय ॰स्तनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria