सुबन्तावली ?स्तनत्

Roma

पुमान्एकद्विबहु
प्रथमास्तनन् स्तनन्तौ स्तनन्तः
सम्बोधनम्स्तनन् स्तनन्तौ स्तनन्तः
द्वितीयास्तनन्तम् स्तनन्तौ स्तनतः
तृतीयास्तनता स्तनद्भ्याम् स्तनद्भिः
चतुर्थीस्तनते स्तनद्भ्याम् स्तनद्भ्यः
पञ्चमीस्तनतः स्तनद्भ्याम् स्तनद्भ्यः
षष्ठीस्तनतः स्तनतोः स्तनताम्
सप्तमीस्तनति स्तनतोः स्तनत्सु

समास स्तनत्

अव्यय ॰स्तनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria