Declension table of ?stanantī

Deva

FeminineSingularDualPlural
Nominativestanantī stanantyau stanantyaḥ
Vocativestananti stanantyau stanantyaḥ
Accusativestanantīm stanantyau stanantīḥ
Instrumentalstanantyā stanantībhyām stanantībhiḥ
Dativestanantyai stanantībhyām stanantībhyaḥ
Ablativestanantyāḥ stanantībhyām stanantībhyaḥ
Genitivestanantyāḥ stanantyoḥ stanantīnām
Locativestanantyām stanantyoḥ stanantīṣu

Compound stananti - stanantī -

Adverb -stananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria