Declension table of ?stananīya

Deva

NeuterSingularDualPlural
Nominativestananīyam stananīye stananīyāni
Vocativestananīya stananīye stananīyāni
Accusativestananīyam stananīye stananīyāni
Instrumentalstananīyena stananīyābhyām stananīyaiḥ
Dativestananīyāya stananīyābhyām stananīyebhyaḥ
Ablativestananīyāt stananīyābhyām stananīyebhyaḥ
Genitivestananīyasya stananīyayoḥ stananīyānām
Locativestananīye stananīyayoḥ stananīyeṣu

Compound stananīya -

Adverb -stananīyam -stananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria