सुबन्तावली ?स्तनमुख

Roma

पुमान्एकद्विबहु
प्रथमास्तनमुखः स्तनमुखौ स्तनमुखाः
सम्बोधनम्स्तनमुख स्तनमुखौ स्तनमुखाः
द्वितीयास्तनमुखम् स्तनमुखौ स्तनमुखान्
तृतीयास्तनमुखेन स्तनमुखाभ्याम् स्तनमुखैः स्तनमुखेभिः
चतुर्थीस्तनमुखाय स्तनमुखाभ्याम् स्तनमुखेभ्यः
पञ्चमीस्तनमुखात् स्तनमुखाभ्याम् स्तनमुखेभ्यः
षष्ठीस्तनमुखस्य स्तनमुखयोः स्तनमुखानाम्
सप्तमीस्तनमुखे स्तनमुखयोः स्तनमुखेषु

समास स्तनमुख

अव्यय ॰स्तनमुखम् ॰स्तनमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria