सुबन्तावली ?स्तनकलश

Roma

पुमान्एकद्विबहु
प्रथमास्तनकलशः स्तनकलशौ स्तनकलशाः
सम्बोधनम्स्तनकलश स्तनकलशौ स्तनकलशाः
द्वितीयास्तनकलशम् स्तनकलशौ स्तनकलशान्
तृतीयास्तनकलशेन स्तनकलशाभ्याम् स्तनकलशैः स्तनकलशेभिः
चतुर्थीस्तनकलशाय स्तनकलशाभ्याम् स्तनकलशेभ्यः
पञ्चमीस्तनकलशात् स्तनकलशाभ्याम् स्तनकलशेभ्यः
षष्ठीस्तनकलशस्य स्तनकलशयोः स्तनकलशानाम्
सप्तमीस्तनकलशे स्तनकलशयोः स्तनकलशेषु

समास स्तनकलश

अव्यय ॰स्तनकलशम् ॰स्तनकलशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria