Declension table of ?stanadātrī

Deva

FeminineSingularDualPlural
Nominativestanadātrī stanadātryau stanadātryaḥ
Vocativestanadātri stanadātryau stanadātryaḥ
Accusativestanadātrīm stanadātryau stanadātrīḥ
Instrumentalstanadātryā stanadātrībhyām stanadātrībhiḥ
Dativestanadātryai stanadātrībhyām stanadātrībhyaḥ
Ablativestanadātryāḥ stanadātrībhyām stanadātrībhyaḥ
Genitivestanadātryāḥ stanadātryoḥ stanadātrīṇām
Locativestanadātryām stanadātryoḥ stanadātrīṣu

Compound stanadātri - stanadātrī -

Adverb -stanadātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria