सुबन्तावली ?स्तनभव

Roma

पुमान्एकद्विबहु
प्रथमास्तनभवः स्तनभवौ स्तनभवाः
सम्बोधनम्स्तनभव स्तनभवौ स्तनभवाः
द्वितीयास्तनभवम् स्तनभवौ स्तनभवान्
तृतीयास्तनभवेन स्तनभवाभ्याम् स्तनभवैः स्तनभवेभिः
चतुर्थीस्तनभवाय स्तनभवाभ्याम् स्तनभवेभ्यः
पञ्चमीस्तनभवात् स्तनभवाभ्याम् स्तनभवेभ्यः
षष्ठीस्तनभवस्य स्तनभवयोः स्तनभवानाम्
सप्तमीस्तनभवे स्तनभवयोः स्तनभवेषु

समास स्तनभव

अव्यय ॰स्तनभवम् ॰स्तनभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria