Declension table of ?stanāvaraṇa

Deva

NeuterSingularDualPlural
Nominativestanāvaraṇam stanāvaraṇe stanāvaraṇāni
Vocativestanāvaraṇa stanāvaraṇe stanāvaraṇāni
Accusativestanāvaraṇam stanāvaraṇe stanāvaraṇāni
Instrumentalstanāvaraṇena stanāvaraṇābhyām stanāvaraṇaiḥ
Dativestanāvaraṇāya stanāvaraṇābhyām stanāvaraṇebhyaḥ
Ablativestanāvaraṇāt stanāvaraṇābhyām stanāvaraṇebhyaḥ
Genitivestanāvaraṇasya stanāvaraṇayoḥ stanāvaraṇānām
Locativestanāvaraṇe stanāvaraṇayoḥ stanāvaraṇeṣu

Compound stanāvaraṇa -

Adverb -stanāvaraṇam -stanāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria