सुबन्तावली ?स्तनाङ्गराग

Roma

पुमान्एकद्विबहु
प्रथमास्तनाङ्गरागः स्तनाङ्गरागौ स्तनाङ्गरागाः
सम्बोधनम्स्तनाङ्गराग स्तनाङ्गरागौ स्तनाङ्गरागाः
द्वितीयास्तनाङ्गरागम् स्तनाङ्गरागौ स्तनाङ्गरागान्
तृतीयास्तनाङ्गरागेण स्तनाङ्गरागाभ्याम् स्तनाङ्गरागैः स्तनाङ्गरागेभिः
चतुर्थीस्तनाङ्गरागाय स्तनाङ्गरागाभ्याम् स्तनाङ्गरागेभ्यः
पञ्चमीस्तनाङ्गरागात् स्तनाङ्गरागाभ्याम् स्तनाङ्गरागेभ्यः
षष्ठीस्तनाङ्गरागस्य स्तनाङ्गरागयोः स्तनाङ्गरागाणाम्
सप्तमीस्तनाङ्गरागे स्तनाङ्गरागयोः स्तनाङ्गरागेषु

समास स्तनाङ्गराग

अव्यय ॰स्तनाङ्गरागम् ॰स्तनाङ्गरागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria