Declension table of ?stanābhoga

Deva

MasculineSingularDualPlural
Nominativestanābhogaḥ stanābhogau stanābhogāḥ
Vocativestanābhoga stanābhogau stanābhogāḥ
Accusativestanābhogam stanābhogau stanābhogān
Instrumentalstanābhogena stanābhogābhyām stanābhogaiḥ stanābhogebhiḥ
Dativestanābhogāya stanābhogābhyām stanābhogebhyaḥ
Ablativestanābhogāt stanābhogābhyām stanābhogebhyaḥ
Genitivestanābhogasya stanābhogayoḥ stanābhogānām
Locativestanābhoge stanābhogayoḥ stanābhogeṣu

Compound stanābhoga -

Adverb -stanābhogam -stanābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria