Declension table of stana

Deva

NeuterSingularDualPlural
Nominativestanam stane stanāni
Vocativestana stane stanāni
Accusativestanam stane stanāni
Instrumentalstanena stanābhyām stanaiḥ
Dativestanāya stanābhyām stanebhyaḥ
Ablativestanāt stanābhyām stanebhyaḥ
Genitivestanasya stanayoḥ stanānām
Locativestane stanayoḥ staneṣu

Compound stana -

Adverb -stanam -stanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria