सुबन्तावली ?स्तनन्धम

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तनन्धमम् स्तनन्धमे स्तनन्धमानि
सम्बोधनम्स्तनन्धम स्तनन्धमे स्तनन्धमानि
द्वितीयास्तनन्धमम् स्तनन्धमे स्तनन्धमानि
तृतीयास्तनन्धमेन स्तनन्धमाभ्याम् स्तनन्धमैः
चतुर्थीस्तनन्धमाय स्तनन्धमाभ्याम् स्तनन्धमेभ्यः
पञ्चमीस्तनन्धमात् स्तनन्धमाभ्याम् स्तनन्धमेभ्यः
षष्ठीस्तनन्धमस्य स्तनन्धमयोः स्तनन्धमानाम्
सप्तमीस्तनन्धमे स्तनन्धमयोः स्तनन्धमेषु

समास स्तनन्धम

अव्यय ॰स्तनन्धमम् ॰स्तनन्धमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria