Declension table of ?stamitavatī

Deva

FeminineSingularDualPlural
Nominativestamitavatī stamitavatyau stamitavatyaḥ
Vocativestamitavati stamitavatyau stamitavatyaḥ
Accusativestamitavatīm stamitavatyau stamitavatīḥ
Instrumentalstamitavatyā stamitavatībhyām stamitavatībhiḥ
Dativestamitavatyai stamitavatībhyām stamitavatībhyaḥ
Ablativestamitavatyāḥ stamitavatībhyām stamitavatībhyaḥ
Genitivestamitavatyāḥ stamitavatyoḥ stamitavatīnām
Locativestamitavatyām stamitavatyoḥ stamitavatīṣu

Compound stamitavati - stamitavatī -

Adverb -stamitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria