Declension table of ?stamitavat

Deva

NeuterSingularDualPlural
Nominativestamitavat stamitavantī stamitavatī stamitavanti
Vocativestamitavat stamitavantī stamitavatī stamitavanti
Accusativestamitavat stamitavantī stamitavatī stamitavanti
Instrumentalstamitavatā stamitavadbhyām stamitavadbhiḥ
Dativestamitavate stamitavadbhyām stamitavadbhyaḥ
Ablativestamitavataḥ stamitavadbhyām stamitavadbhyaḥ
Genitivestamitavataḥ stamitavatoḥ stamitavatām
Locativestamitavati stamitavatoḥ stamitavatsu

Adverb -stamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria