Declension table of ?stamitavat

Deva

MasculineSingularDualPlural
Nominativestamitavān stamitavantau stamitavantaḥ
Vocativestamitavan stamitavantau stamitavantaḥ
Accusativestamitavantam stamitavantau stamitavataḥ
Instrumentalstamitavatā stamitavadbhyām stamitavadbhiḥ
Dativestamitavate stamitavadbhyām stamitavadbhyaḥ
Ablativestamitavataḥ stamitavadbhyām stamitavadbhyaḥ
Genitivestamitavataḥ stamitavatoḥ stamitavatām
Locativestamitavati stamitavatoḥ stamitavatsu

Compound stamitavat -

Adverb -stamitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria