Declension table of ?stamita

Deva

MasculineSingularDualPlural
Nominativestamitaḥ stamitau stamitāḥ
Vocativestamita stamitau stamitāḥ
Accusativestamitam stamitau stamitān
Instrumentalstamitena stamitābhyām stamitaiḥ stamitebhiḥ
Dativestamitāya stamitābhyām stamitebhyaḥ
Ablativestamitāt stamitābhyām stamitebhyaḥ
Genitivestamitasya stamitayoḥ stamitānām
Locativestamite stamitayoḥ stamiteṣu

Compound stamita -

Adverb -stamitam -stamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria