Declension table of ?stambhyamānā

Deva

FeminineSingularDualPlural
Nominativestambhyamānā stambhyamāne stambhyamānāḥ
Vocativestambhyamāne stambhyamāne stambhyamānāḥ
Accusativestambhyamānām stambhyamāne stambhyamānāḥ
Instrumentalstambhyamānayā stambhyamānābhyām stambhyamānābhiḥ
Dativestambhyamānāyai stambhyamānābhyām stambhyamānābhyaḥ
Ablativestambhyamānāyāḥ stambhyamānābhyām stambhyamānābhyaḥ
Genitivestambhyamānāyāḥ stambhyamānayoḥ stambhyamānānām
Locativestambhyamānāyām stambhyamānayoḥ stambhyamānāsu

Adverb -stambhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria