सुबन्तावली ?स्तम्भोत्कीर्ण

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भोत्कीर्णः स्तम्भोत्कीर्णौ स्तम्भोत्कीर्णाः
सम्बोधनम्स्तम्भोत्कीर्ण स्तम्भोत्कीर्णौ स्तम्भोत्कीर्णाः
द्वितीयास्तम्भोत्कीर्णम् स्तम्भोत्कीर्णौ स्तम्भोत्कीर्णान्
तृतीयास्तम्भोत्कीर्णेन स्तम्भोत्कीर्णाभ्याम् स्तम्भोत्कीर्णैः स्तम्भोत्कीर्णेभिः
चतुर्थीस्तम्भोत्कीर्णाय स्तम्भोत्कीर्णाभ्याम् स्तम्भोत्कीर्णेभ्यः
पञ्चमीस्तम्भोत्कीर्णात् स्तम्भोत्कीर्णाभ्याम् स्तम्भोत्कीर्णेभ्यः
षष्ठीस्तम्भोत्कीर्णस्य स्तम्भोत्कीर्णयोः स्तम्भोत्कीर्णानाम्
सप्तमीस्तम्भोत्कीर्णे स्तम्भोत्कीर्णयोः स्तम्भोत्कीर्णेषु

समास स्तम्भोत्कीर्ण

अव्यय ॰स्तम्भोत्कीर्णम् ॰स्तम्भोत्कीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria