Declension table of stambhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stambhitavatī | stambhitavatyau | stambhitavatyaḥ |
Vocative | stambhitavati | stambhitavatyau | stambhitavatyaḥ |
Accusative | stambhitavatīm | stambhitavatyau | stambhitavatīḥ |
Instrumental | stambhitavatyā | stambhitavatībhyām | stambhitavatībhiḥ |
Dative | stambhitavatyai | stambhitavatībhyām | stambhitavatībhyaḥ |
Ablative | stambhitavatyāḥ | stambhitavatībhyām | stambhitavatībhyaḥ |
Genitive | stambhitavatyāḥ | stambhitavatyoḥ | stambhitavatīnām |
Locative | stambhitavatyām | stambhitavatyoḥ | stambhitavatīṣu |