Declension table of ?stambhitavatī

Deva

FeminineSingularDualPlural
Nominativestambhitavatī stambhitavatyau stambhitavatyaḥ
Vocativestambhitavati stambhitavatyau stambhitavatyaḥ
Accusativestambhitavatīm stambhitavatyau stambhitavatīḥ
Instrumentalstambhitavatyā stambhitavatībhyām stambhitavatībhiḥ
Dativestambhitavatyai stambhitavatībhyām stambhitavatībhyaḥ
Ablativestambhitavatyāḥ stambhitavatībhyām stambhitavatībhyaḥ
Genitivestambhitavatyāḥ stambhitavatyoḥ stambhitavatīnām
Locativestambhitavatyām stambhitavatyoḥ stambhitavatīṣu

Compound stambhitavati - stambhitavatī -

Adverb -stambhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria