Declension table of ?stambhitavat

Deva

NeuterSingularDualPlural
Nominativestambhitavat stambhitavantī stambhitavatī stambhitavanti
Vocativestambhitavat stambhitavantī stambhitavatī stambhitavanti
Accusativestambhitavat stambhitavantī stambhitavatī stambhitavanti
Instrumentalstambhitavatā stambhitavadbhyām stambhitavadbhiḥ
Dativestambhitavate stambhitavadbhyām stambhitavadbhyaḥ
Ablativestambhitavataḥ stambhitavadbhyām stambhitavadbhyaḥ
Genitivestambhitavataḥ stambhitavatoḥ stambhitavatām
Locativestambhitavati stambhitavatoḥ stambhitavatsu

Adverb -stambhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria