Declension table of ?stambhitabāṣpavṛtti

Deva

MasculineSingularDualPlural
Nominativestambhitabāṣpavṛttiḥ stambhitabāṣpavṛttī stambhitabāṣpavṛttayaḥ
Vocativestambhitabāṣpavṛtte stambhitabāṣpavṛttī stambhitabāṣpavṛttayaḥ
Accusativestambhitabāṣpavṛttim stambhitabāṣpavṛttī stambhitabāṣpavṛttīn
Instrumentalstambhitabāṣpavṛttinā stambhitabāṣpavṛttibhyām stambhitabāṣpavṛttibhiḥ
Dativestambhitabāṣpavṛttaye stambhitabāṣpavṛttibhyām stambhitabāṣpavṛttibhyaḥ
Ablativestambhitabāṣpavṛtteḥ stambhitabāṣpavṛttibhyām stambhitabāṣpavṛttibhyaḥ
Genitivestambhitabāṣpavṛtteḥ stambhitabāṣpavṛttyoḥ stambhitabāṣpavṛttīnām
Locativestambhitabāṣpavṛttau stambhitabāṣpavṛttyoḥ stambhitabāṣpavṛttiṣu

Compound stambhitabāṣpavṛtti -

Adverb -stambhitabāṣpavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria