सुबन्तावली ?स्तम्भिताश्रु आ

Roma

स्त्रीएकद्विबहु
प्रथमास्तम्भिताश्रु आ स्तम्भिताश्रु ए स्तम्भिताश्रु आः
सम्बोधनम्स्तम्भिताश्रु ए स्तम्भिताश्रु ए स्तम्भिताश्रु आः
द्वितीयास्तम्भिताश्रु आम् स्तम्भिताश्रु ए स्तम्भिताश्रु आः
तृतीयास्तम्भिताश्रु अया स्तम्भिताश्रु आभ्याम् स्तम्भिताश्रु आभिः
चतुर्थीस्तम्भिताश्रु आयै स्तम्भिताश्रु आभ्याम् स्तम्भिताश्रु आभ्यः
पञ्चमीस्तम्भिताश्रु आयाः स्तम्भिताश्रु आभ्याम् स्तम्भिताश्रु आभ्यः
षष्ठीस्तम्भिताश्रु आयाः स्तम्भिताश्रु अयोः स्तम्भिताश्रु आनाम्
सप्तमीस्तम्भिताश्रु आयाम् स्तम्भिताश्रु अयोः स्तम्भिताश्रु आसु

अव्यय ॰स्तम्भिताश्रु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria