Declension table of ?stambhīyā

Deva

FeminineSingularDualPlural
Nominativestambhīyā stambhīye stambhīyāḥ
Vocativestambhīye stambhīye stambhīyāḥ
Accusativestambhīyām stambhīye stambhīyāḥ
Instrumentalstambhīyayā stambhīyābhyām stambhīyābhiḥ
Dativestambhīyāyai stambhīyābhyām stambhīyābhyaḥ
Ablativestambhīyāyāḥ stambhīyābhyām stambhīyābhyaḥ
Genitivestambhīyāyāḥ stambhīyayoḥ stambhīyānām
Locativestambhīyāyām stambhīyayoḥ stambhīyāsu

Adverb -stambhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria