Declension table of ?stambhīya

Deva

MasculineSingularDualPlural
Nominativestambhīyaḥ stambhīyau stambhīyāḥ
Vocativestambhīya stambhīyau stambhīyāḥ
Accusativestambhīyam stambhīyau stambhīyān
Instrumentalstambhīyena stambhīyābhyām stambhīyaiḥ stambhīyebhiḥ
Dativestambhīyāya stambhīyābhyām stambhīyebhyaḥ
Ablativestambhīyāt stambhīyābhyām stambhīyebhyaḥ
Genitivestambhīyasya stambhīyayoḥ stambhīyānām
Locativestambhīye stambhīyayoḥ stambhīyeṣu

Compound stambhīya -

Adverb -stambhīyam -stambhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria