Declension table of ?stambhiṣyat

Deva

NeuterSingularDualPlural
Nominativestambhiṣyat stambhiṣyantī stambhiṣyatī stambhiṣyanti
Vocativestambhiṣyat stambhiṣyantī stambhiṣyatī stambhiṣyanti
Accusativestambhiṣyat stambhiṣyantī stambhiṣyatī stambhiṣyanti
Instrumentalstambhiṣyatā stambhiṣyadbhyām stambhiṣyadbhiḥ
Dativestambhiṣyate stambhiṣyadbhyām stambhiṣyadbhyaḥ
Ablativestambhiṣyataḥ stambhiṣyadbhyām stambhiṣyadbhyaḥ
Genitivestambhiṣyataḥ stambhiṣyatoḥ stambhiṣyatām
Locativestambhiṣyati stambhiṣyatoḥ stambhiṣyatsu

Adverb -stambhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria