Declension table of ?stambhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestambhiṣyamāṇā stambhiṣyamāṇe stambhiṣyamāṇāḥ
Vocativestambhiṣyamāṇe stambhiṣyamāṇe stambhiṣyamāṇāḥ
Accusativestambhiṣyamāṇām stambhiṣyamāṇe stambhiṣyamāṇāḥ
Instrumentalstambhiṣyamāṇayā stambhiṣyamāṇābhyām stambhiṣyamāṇābhiḥ
Dativestambhiṣyamāṇāyai stambhiṣyamāṇābhyām stambhiṣyamāṇābhyaḥ
Ablativestambhiṣyamāṇāyāḥ stambhiṣyamāṇābhyām stambhiṣyamāṇābhyaḥ
Genitivestambhiṣyamāṇāyāḥ stambhiṣyamāṇayoḥ stambhiṣyamāṇānām
Locativestambhiṣyamāṇāyām stambhiṣyamāṇayoḥ stambhiṣyamāṇāsu

Adverb -stambhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria