Declension table of ?stambhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestambhiṣyamāṇam stambhiṣyamāṇe stambhiṣyamāṇāni
Vocativestambhiṣyamāṇa stambhiṣyamāṇe stambhiṣyamāṇāni
Accusativestambhiṣyamāṇam stambhiṣyamāṇe stambhiṣyamāṇāni
Instrumentalstambhiṣyamāṇena stambhiṣyamāṇābhyām stambhiṣyamāṇaiḥ
Dativestambhiṣyamāṇāya stambhiṣyamāṇābhyām stambhiṣyamāṇebhyaḥ
Ablativestambhiṣyamāṇāt stambhiṣyamāṇābhyām stambhiṣyamāṇebhyaḥ
Genitivestambhiṣyamāṇasya stambhiṣyamāṇayoḥ stambhiṣyamāṇānām
Locativestambhiṣyamāṇe stambhiṣyamāṇayoḥ stambhiṣyamāṇeṣu

Compound stambhiṣyamāṇa -

Adverb -stambhiṣyamāṇam -stambhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria