Declension table of ?stambhayitavyā

Deva

FeminineSingularDualPlural
Nominativestambhayitavyā stambhayitavye stambhayitavyāḥ
Vocativestambhayitavye stambhayitavye stambhayitavyāḥ
Accusativestambhayitavyām stambhayitavye stambhayitavyāḥ
Instrumentalstambhayitavyayā stambhayitavyābhyām stambhayitavyābhiḥ
Dativestambhayitavyāyai stambhayitavyābhyām stambhayitavyābhyaḥ
Ablativestambhayitavyāyāḥ stambhayitavyābhyām stambhayitavyābhyaḥ
Genitivestambhayitavyāyāḥ stambhayitavyayoḥ stambhayitavyānām
Locativestambhayitavyāyām stambhayitavyayoḥ stambhayitavyāsu

Adverb -stambhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria