Declension table of ?stambhayitavya

Deva

NeuterSingularDualPlural
Nominativestambhayitavyam stambhayitavye stambhayitavyāni
Vocativestambhayitavya stambhayitavye stambhayitavyāni
Accusativestambhayitavyam stambhayitavye stambhayitavyāni
Instrumentalstambhayitavyena stambhayitavyābhyām stambhayitavyaiḥ
Dativestambhayitavyāya stambhayitavyābhyām stambhayitavyebhyaḥ
Ablativestambhayitavyāt stambhayitavyābhyām stambhayitavyebhyaḥ
Genitivestambhayitavyasya stambhayitavyayoḥ stambhayitavyānām
Locativestambhayitavye stambhayitavyayoḥ stambhayitavyeṣu

Compound stambhayitavya -

Adverb -stambhayitavyam -stambhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria