सुबन्तावली ?स्तम्भयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्तम्भयिष्यन् स्तम्भयिष्यन्तौ स्तम्भयिष्यन्तः
सम्बोधनम्स्तम्भयिष्यन् स्तम्भयिष्यन्तौ स्तम्भयिष्यन्तः
द्वितीयास्तम्भयिष्यन्तम् स्तम्भयिष्यन्तौ स्तम्भयिष्यतः
तृतीयास्तम्भयिष्यता स्तम्भयिष्यद्भ्याम् स्तम्भयिष्यद्भिः
चतुर्थीस्तम्भयिष्यते स्तम्भयिष्यद्भ्याम् स्तम्भयिष्यद्भ्यः
पञ्चमीस्तम्भयिष्यतः स्तम्भयिष्यद्भ्याम् स्तम्भयिष्यद्भ्यः
षष्ठीस्तम्भयिष्यतः स्तम्भयिष्यतोः स्तम्भयिष्यताम्
सप्तमीस्तम्भयिष्यति स्तम्भयिष्यतोः स्तम्भयिष्यत्सु

समास स्तम्भयिष्यत्

अव्यय ॰स्तम्भयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria