सुबन्तावली ?स्तम्भयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तम्भयत् स्तम्भयन्ती स्तम्भयती स्तम्भयन्ति
सम्बोधनम्स्तम्भयत् स्तम्भयन्ती स्तम्भयती स्तम्भयन्ति
द्वितीयास्तम्भयत् स्तम्भयन्ती स्तम्भयती स्तम्भयन्ति
तृतीयास्तम्भयता स्तम्भयद्भ्याम् स्तम्भयद्भिः
चतुर्थीस्तम्भयते स्तम्भयद्भ्याम् स्तम्भयद्भ्यः
पञ्चमीस्तम्भयतः स्तम्भयद्भ्याम् स्तम्भयद्भ्यः
षष्ठीस्तम्भयतः स्तम्भयतोः स्तम्भयताम्
सप्तमीस्तम्भयति स्तम्भयतोः स्तम्भयत्सु

अव्यय ॰स्तम्भयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria